Conjugation tables of mahī_2

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstmahīye mahīyāvahe mahīyāmahe
Secondmahīyase mahīyethe mahīyadhve
Thirdmahīyate mahīyete mahīyante


Imperfect

MiddleSingularDualPlural
Firstamahīye amahīyāvahi amahīyāmahi
Secondamahīyathāḥ amahīyethām amahīyadhvam
Thirdamahīyata amahīyetām amahīyanta


Optative

MiddleSingularDualPlural
Firstmahīyeya mahīyevahi mahīyemahi
Secondmahīyethāḥ mahīyeyāthām mahīyedhvam
Thirdmahīyeta mahīyeyātām mahīyeran


Imperative

MiddleSingularDualPlural
Firstmahīyai mahīyāvahai mahīyāmahai
Secondmahīyasva mahīyethām mahīyadhvam
Thirdmahīyatām mahīyetām mahīyantām


Future

ActiveSingularDualPlural
Firstmahīyiṣyāmi mahīyiṣyāvaḥ mahīyiṣyāmaḥ
Secondmahīyiṣyasi mahīyiṣyathaḥ mahīyiṣyatha
Thirdmahīyiṣyati mahīyiṣyataḥ mahīyiṣyanti


MiddleSingularDualPlural
Firstmahīyiṣye mahīyiṣyāvahe mahīyiṣyāmahe
Secondmahīyiṣyase mahīyiṣyethe mahīyiṣyadhve
Thirdmahīyiṣyate mahīyiṣyete mahīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmahīyitāsmi mahīyitāsvaḥ mahīyitāsmaḥ
Secondmahīyitāsi mahīyitāsthaḥ mahīyitāstha
Thirdmahīyitā mahīyitārau mahīyitāraḥ

Participles

Past Passive Participle
mahita m. n. mahitā f.

Past Active Participle
mahitavat m. n. mahitavatī f.

Present Middle Participle
mahīyamāna m. n. mahīyamānā f.

Future Active Participle
mahīyiṣyat m. n. mahīyiṣyantī f.

Future Middle Participle
mahīyiṣyamāṇa m. n. mahīyiṣyamāṇā f.

Future Passive Participle
mahīyitavya m. n. mahīyitavyā f.

Indeclinable forms

Infinitive
mahīyitum

Absolutive
mahīyitvā

Periphrastic Perfect
mahīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria