Declension table of mahitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahitavān | mahitavantau | mahitavantaḥ |
Vocative | mahitavan | mahitavantau | mahitavantaḥ |
Accusative | mahitavantam | mahitavantau | mahitavataḥ |
Instrumental | mahitavatā | mahitavadbhyām | mahitavadbhiḥ |
Dative | mahitavate | mahitavadbhyām | mahitavadbhyaḥ |
Ablative | mahitavataḥ | mahitavadbhyām | mahitavadbhyaḥ |
Genitive | mahitavataḥ | mahitavatoḥ | mahitavatām |
Locative | mahitavati | mahitavatoḥ | mahitavatsu |