Declension table of ?mahīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemahīyiṣyamāṇā mahīyiṣyamāṇe mahīyiṣyamāṇāḥ
Vocativemahīyiṣyamāṇe mahīyiṣyamāṇe mahīyiṣyamāṇāḥ
Accusativemahīyiṣyamāṇām mahīyiṣyamāṇe mahīyiṣyamāṇāḥ
Instrumentalmahīyiṣyamāṇayā mahīyiṣyamāṇābhyām mahīyiṣyamāṇābhiḥ
Dativemahīyiṣyamāṇāyai mahīyiṣyamāṇābhyām mahīyiṣyamāṇābhyaḥ
Ablativemahīyiṣyamāṇāyāḥ mahīyiṣyamāṇābhyām mahīyiṣyamāṇābhyaḥ
Genitivemahīyiṣyamāṇāyāḥ mahīyiṣyamāṇayoḥ mahīyiṣyamāṇānām
Locativemahīyiṣyamāṇāyām mahīyiṣyamāṇayoḥ mahīyiṣyamāṇāsu

Adverb -mahīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria