Declension table of ?mahitavat

Deva

NeuterSingularDualPlural
Nominativemahitavat mahitavantī mahitavatī mahitavanti
Vocativemahitavat mahitavantī mahitavatī mahitavanti
Accusativemahitavat mahitavantī mahitavatī mahitavanti
Instrumentalmahitavatā mahitavadbhyām mahitavadbhiḥ
Dativemahitavate mahitavadbhyām mahitavadbhyaḥ
Ablativemahitavataḥ mahitavadbhyām mahitavadbhyaḥ
Genitivemahitavataḥ mahitavatoḥ mahitavatām
Locativemahitavati mahitavatoḥ mahitavatsu

Adverb -mahitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria