Declension table of mahitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahitavat | mahitavantī mahitavatī | mahitavanti |
Vocative | mahitavat | mahitavantī mahitavatī | mahitavanti |
Accusative | mahitavat | mahitavantī mahitavatī | mahitavanti |
Instrumental | mahitavatā | mahitavadbhyām | mahitavadbhiḥ |
Dative | mahitavate | mahitavadbhyām | mahitavadbhyaḥ |
Ablative | mahitavataḥ | mahitavadbhyām | mahitavadbhyaḥ |
Genitive | mahitavataḥ | mahitavatoḥ | mahitavatām |
Locative | mahitavati | mahitavatoḥ | mahitavatsu |