Declension table of ?mahīyiṣyat

Deva

NeuterSingularDualPlural
Nominativemahīyiṣyat mahīyiṣyantī mahīyiṣyatī mahīyiṣyanti
Vocativemahīyiṣyat mahīyiṣyantī mahīyiṣyatī mahīyiṣyanti
Accusativemahīyiṣyat mahīyiṣyantī mahīyiṣyatī mahīyiṣyanti
Instrumentalmahīyiṣyatā mahīyiṣyadbhyām mahīyiṣyadbhiḥ
Dativemahīyiṣyate mahīyiṣyadbhyām mahīyiṣyadbhyaḥ
Ablativemahīyiṣyataḥ mahīyiṣyadbhyām mahīyiṣyadbhyaḥ
Genitivemahīyiṣyataḥ mahīyiṣyatoḥ mahīyiṣyatām
Locativemahīyiṣyati mahīyiṣyatoḥ mahīyiṣyatsu

Adverb -mahīyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria