Declension table of ?mahīyitavya

Deva

MasculineSingularDualPlural
Nominativemahīyitavyaḥ mahīyitavyau mahīyitavyāḥ
Vocativemahīyitavya mahīyitavyau mahīyitavyāḥ
Accusativemahīyitavyam mahīyitavyau mahīyitavyān
Instrumentalmahīyitavyena mahīyitavyābhyām mahīyitavyaiḥ mahīyitavyebhiḥ
Dativemahīyitavyāya mahīyitavyābhyām mahīyitavyebhyaḥ
Ablativemahīyitavyāt mahīyitavyābhyām mahīyitavyebhyaḥ
Genitivemahīyitavyasya mahīyitavyayoḥ mahīyitavyānām
Locativemahīyitavye mahīyitavyayoḥ mahīyitavyeṣu

Compound mahīyitavya -

Adverb -mahīyitavyam -mahīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria