Declension table of mahīyiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahīyiṣyamāṇam | mahīyiṣyamāṇe | mahīyiṣyamāṇāni |
Vocative | mahīyiṣyamāṇa | mahīyiṣyamāṇe | mahīyiṣyamāṇāni |
Accusative | mahīyiṣyamāṇam | mahīyiṣyamāṇe | mahīyiṣyamāṇāni |
Instrumental | mahīyiṣyamāṇena | mahīyiṣyamāṇābhyām | mahīyiṣyamāṇaiḥ |
Dative | mahīyiṣyamāṇāya | mahīyiṣyamāṇābhyām | mahīyiṣyamāṇebhyaḥ |
Ablative | mahīyiṣyamāṇāt | mahīyiṣyamāṇābhyām | mahīyiṣyamāṇebhyaḥ |
Genitive | mahīyiṣyamāṇasya | mahīyiṣyamāṇayoḥ | mahīyiṣyamāṇānām |
Locative | mahīyiṣyamāṇe | mahīyiṣyamāṇayoḥ | mahīyiṣyamāṇeṣu |