तिङन्तावली
मही२
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
महीयते
महीयेते
महीयन्ते
मध्यम
महीयसे
महीयेथे
महीयध्वे
उत्तम
महीये
महीयावहे
महीयामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमहीयत
अमहीयेताम्
अमहीयन्त
मध्यम
अमहीयथाः
अमहीयेथाम्
अमहीयध्वम्
उत्तम
अमहीये
अमहीयावहि
अमहीयामहि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
महीयेत
महीयेयाताम्
महीयेरन्
मध्यम
महीयेथाः
महीयेयाथाम्
महीयेध्वम्
उत्तम
महीयेय
महीयेवहि
महीयेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
महीयताम्
महीयेताम्
महीयन्ताम्
मध्यम
महीयस्व
महीयेथाम्
महीयध्वम्
उत्तम
महीयै
महीयावहै
महीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
महीयिष्यति
महीयिष्यतः
महीयिष्यन्ति
मध्यम
महीयिष्यसि
महीयिष्यथः
महीयिष्यथ
उत्तम
महीयिष्यामि
महीयिष्यावः
महीयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
महीयिष्यते
महीयिष्येते
महीयिष्यन्ते
मध्यम
महीयिष्यसे
महीयिष्येथे
महीयिष्यध्वे
उत्तम
महीयिष्ये
महीयिष्यावहे
महीयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
महीयिता
महीयितारौ
महीयितारः
मध्यम
महीयितासि
महीयितास्थः
महीयितास्थ
उत्तम
महीयितास्मि
महीयितास्वः
महीयितास्मः
कृदन्त
क्त
महित
m.
n.
महिता
f.
क्तवतु
महितवत्
m.
n.
महितवती
f.
शानच्
महीयमान
m.
n.
महीयमाना
f.
लुडादेश पर
महीयिष्यत्
m.
n.
महीयिष्यन्ती
f.
लुडादेश आत्म
महीयिष्यमाण
m.
n.
महीयिष्यमाणा
f.
तव्य
महीयितव्य
m.
n.
महीयितव्या
f.
अव्यय
तुमुन्
महीयितुम्
क्त्वा
महीयित्वा
लिट्
महीयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023