तिङन्तावली मही२

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथममहीयते महीयेते महीयन्ते
मध्यममहीयसे महीयेथे महीयध्वे
उत्तममहीये महीयावहे महीयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअमहीयत अमहीयेताम् अमहीयन्त
मध्यमअमहीयथाः अमहीयेथाम् अमहीयध्वम्
उत्तमअमहीये अमहीयावहि अमहीयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथममहीयेत महीयेयाताम् महीयेरन्
मध्यममहीयेथाः महीयेयाथाम् महीयेध्वम्
उत्तममहीयेय महीयेवहि महीयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथममहीयताम् महीयेताम् महीयन्ताम्
मध्यममहीयस्व महीयेथाम् महीयध्वम्
उत्तममहीयै महीयावहै महीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममहीयिष्यति महीयिष्यतः महीयिष्यन्ति
मध्यममहीयिष्यसि महीयिष्यथः महीयिष्यथ
उत्तममहीयिष्यामि महीयिष्यावः महीयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममहीयिष्यते महीयिष्येते महीयिष्यन्ते
मध्यममहीयिष्यसे महीयिष्येथे महीयिष्यध्वे
उत्तममहीयिष्ये महीयिष्यावहे महीयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममहीयिता महीयितारौ महीयितारः
मध्यममहीयितासि महीयितास्थः महीयितास्थ
उत्तममहीयितास्मि महीयितास्वः महीयितास्मः

कृदन्त

क्त
महित m. n. महिता f.

क्तवतु
महितवत् m. n. महितवती f.

शानच्
महीयमान m. n. महीयमाना f.

लुडादेश पर
महीयिष्यत् m. n. महीयिष्यन्ती f.

लुडादेश आत्म
महीयिष्यमाण m. n. महीयिष्यमाणा f.

तव्य
महीयितव्य m. n. महीयितव्या f.

अव्यय

तुमुन्
महीयितुम्

क्त्वा
महीयित्वा

लिट्
महीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria