Declension table of ?mahīyitavyā

Deva

FeminineSingularDualPlural
Nominativemahīyitavyā mahīyitavye mahīyitavyāḥ
Vocativemahīyitavye mahīyitavye mahīyitavyāḥ
Accusativemahīyitavyām mahīyitavye mahīyitavyāḥ
Instrumentalmahīyitavyayā mahīyitavyābhyām mahīyitavyābhiḥ
Dativemahīyitavyāyai mahīyitavyābhyām mahīyitavyābhyaḥ
Ablativemahīyitavyāyāḥ mahīyitavyābhyām mahīyitavyābhyaḥ
Genitivemahīyitavyāyāḥ mahīyitavyayoḥ mahīyitavyānām
Locativemahīyitavyāyām mahīyitavyayoḥ mahīyitavyāsu

Adverb -mahīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria