Conjugation tables of lavaṇa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlavaṇayāmi lavaṇayāvaḥ lavaṇayāmaḥ
Secondlavaṇayasi lavaṇayathaḥ lavaṇayatha
Thirdlavaṇayati lavaṇayataḥ lavaṇayanti


PassiveSingularDualPlural
Firstlavaṇye lavaṇyāvahe lavaṇyāmahe
Secondlavaṇyase lavaṇyethe lavaṇyadhve
Thirdlavaṇyate lavaṇyete lavaṇyante


Imperfect

ActiveSingularDualPlural
Firstalavaṇayam alavaṇayāva alavaṇayāma
Secondalavaṇayaḥ alavaṇayatam alavaṇayata
Thirdalavaṇayat alavaṇayatām alavaṇayan


PassiveSingularDualPlural
Firstalavaṇye alavaṇyāvahi alavaṇyāmahi
Secondalavaṇyathāḥ alavaṇyethām alavaṇyadhvam
Thirdalavaṇyata alavaṇyetām alavaṇyanta


Optative

ActiveSingularDualPlural
Firstlavaṇayeyam lavaṇayeva lavaṇayema
Secondlavaṇayeḥ lavaṇayetam lavaṇayeta
Thirdlavaṇayet lavaṇayetām lavaṇayeyuḥ


PassiveSingularDualPlural
Firstlavaṇyeya lavaṇyevahi lavaṇyemahi
Secondlavaṇyethāḥ lavaṇyeyāthām lavaṇyedhvam
Thirdlavaṇyeta lavaṇyeyātām lavaṇyeran


Imperative

ActiveSingularDualPlural
Firstlavaṇayāni lavaṇayāva lavaṇayāma
Secondlavaṇaya lavaṇayatam lavaṇayata
Thirdlavaṇayatu lavaṇayatām lavaṇayantu


PassiveSingularDualPlural
Firstlavaṇyai lavaṇyāvahai lavaṇyāmahai
Secondlavaṇyasva lavaṇyethām lavaṇyadhvam
Thirdlavaṇyatām lavaṇyetām lavaṇyantām


Future

ActiveSingularDualPlural
Firstlavaṇayiṣyāmi lavaṇayiṣyāvaḥ lavaṇayiṣyāmaḥ
Secondlavaṇayiṣyasi lavaṇayiṣyathaḥ lavaṇayiṣyatha
Thirdlavaṇayiṣyati lavaṇayiṣyataḥ lavaṇayiṣyanti


MiddleSingularDualPlural
Firstlavaṇayiṣye lavaṇayiṣyāvahe lavaṇayiṣyāmahe
Secondlavaṇayiṣyase lavaṇayiṣyethe lavaṇayiṣyadhve
Thirdlavaṇayiṣyate lavaṇayiṣyete lavaṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlavaṇayitāsmi lavaṇayitāsvaḥ lavaṇayitāsmaḥ
Secondlavaṇayitāsi lavaṇayitāsthaḥ lavaṇayitāstha
Thirdlavaṇayitā lavaṇayitārau lavaṇayitāraḥ

Participles

Past Passive Participle
lavaṇita m. n. lavaṇitā f.

Past Active Participle
lavaṇitavat m. n. lavaṇitavatī f.

Present Active Participle
lavaṇayat m. n. lavaṇayantī f.

Present Passive Participle
lavaṇyamāna m. n. lavaṇyamānā f.

Future Active Participle
lavaṇayiṣyat m. n. lavaṇayiṣyantī f.

Future Middle Participle
lavaṇayiṣyamāṇa m. n. lavaṇayiṣyamāṇā f.

Future Passive Participle
lavaṇayitavya m. n. lavaṇayitavyā f.

Future Passive Participle
lavaṇya m. n. lavaṇyā f.

Future Passive Participle
lavaṇanīya m. n. lavaṇanīyā f.

Indeclinable forms

Infinitive
lavaṇayitum

Absolutive
lavaṇayitvā

Periphrastic Perfect
lavaṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria