Declension table of ?lavaṇyamāna

Deva

MasculineSingularDualPlural
Nominativelavaṇyamānaḥ lavaṇyamānau lavaṇyamānāḥ
Vocativelavaṇyamāna lavaṇyamānau lavaṇyamānāḥ
Accusativelavaṇyamānam lavaṇyamānau lavaṇyamānān
Instrumentallavaṇyamānena lavaṇyamānābhyām lavaṇyamānaiḥ lavaṇyamānebhiḥ
Dativelavaṇyamānāya lavaṇyamānābhyām lavaṇyamānebhyaḥ
Ablativelavaṇyamānāt lavaṇyamānābhyām lavaṇyamānebhyaḥ
Genitivelavaṇyamānasya lavaṇyamānayoḥ lavaṇyamānānām
Locativelavaṇyamāne lavaṇyamānayoḥ lavaṇyamāneṣu

Compound lavaṇyamāna -

Adverb -lavaṇyamānam -lavaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria