Declension table of ?lavaṇitavat

Deva

MasculineSingularDualPlural
Nominativelavaṇitavān lavaṇitavantau lavaṇitavantaḥ
Vocativelavaṇitavan lavaṇitavantau lavaṇitavantaḥ
Accusativelavaṇitavantam lavaṇitavantau lavaṇitavataḥ
Instrumentallavaṇitavatā lavaṇitavadbhyām lavaṇitavadbhiḥ
Dativelavaṇitavate lavaṇitavadbhyām lavaṇitavadbhyaḥ
Ablativelavaṇitavataḥ lavaṇitavadbhyām lavaṇitavadbhyaḥ
Genitivelavaṇitavataḥ lavaṇitavatoḥ lavaṇitavatām
Locativelavaṇitavati lavaṇitavatoḥ lavaṇitavatsu

Compound lavaṇitavat -

Adverb -lavaṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria