Declension table of ?lavaṇayitavya

Deva

NeuterSingularDualPlural
Nominativelavaṇayitavyam lavaṇayitavye lavaṇayitavyāni
Vocativelavaṇayitavya lavaṇayitavye lavaṇayitavyāni
Accusativelavaṇayitavyam lavaṇayitavye lavaṇayitavyāni
Instrumentallavaṇayitavyena lavaṇayitavyābhyām lavaṇayitavyaiḥ
Dativelavaṇayitavyāya lavaṇayitavyābhyām lavaṇayitavyebhyaḥ
Ablativelavaṇayitavyāt lavaṇayitavyābhyām lavaṇayitavyebhyaḥ
Genitivelavaṇayitavyasya lavaṇayitavyayoḥ lavaṇayitavyānām
Locativelavaṇayitavye lavaṇayitavyayoḥ lavaṇayitavyeṣu

Compound lavaṇayitavya -

Adverb -lavaṇayitavyam -lavaṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria