तिङन्तावली लवण

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलवणयति लवणयतः लवणयन्ति
मध्यमलवणयसि लवणयथः लवणयथ
उत्तमलवणयामि लवणयावः लवणयामः


कर्मणिएकद्विबहु
प्रथमलवण्यते लवण्येते लवण्यन्ते
मध्यमलवण्यसे लवण्येथे लवण्यध्वे
उत्तमलवण्ये लवण्यावहे लवण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलवणयत् अलवणयताम् अलवणयन्
मध्यमअलवणयः अलवणयतम् अलवणयत
उत्तमअलवणयम् अलवणयाव अलवणयाम


कर्मणिएकद्विबहु
प्रथमअलवण्यत अलवण्येताम् अलवण्यन्त
मध्यमअलवण्यथाः अलवण्येथाम् अलवण्यध्वम्
उत्तमअलवण्ये अलवण्यावहि अलवण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलवणयेत् लवणयेताम् लवणयेयुः
मध्यमलवणयेः लवणयेतम् लवणयेत
उत्तमलवणयेयम् लवणयेव लवणयेम


कर्मणिएकद्विबहु
प्रथमलवण्येत लवण्येयाताम् लवण्येरन्
मध्यमलवण्येथाः लवण्येयाथाम् लवण्येध्वम्
उत्तमलवण्येय लवण्येवहि लवण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलवणयतु लवणयताम् लवणयन्तु
मध्यमलवणय लवणयतम् लवणयत
उत्तमलवणयानि लवणयाव लवणयाम


कर्मणिएकद्विबहु
प्रथमलवण्यताम् लवण्येताम् लवण्यन्ताम्
मध्यमलवण्यस्व लवण्येथाम् लवण्यध्वम्
उत्तमलवण्यै लवण्यावहै लवण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलवणयिष्यति लवणयिष्यतः लवणयिष्यन्ति
मध्यमलवणयिष्यसि लवणयिष्यथः लवणयिष्यथ
उत्तमलवणयिष्यामि लवणयिष्यावः लवणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलवणयिष्यते लवणयिष्येते लवणयिष्यन्ते
मध्यमलवणयिष्यसे लवणयिष्येथे लवणयिष्यध्वे
उत्तमलवणयिष्ये लवणयिष्यावहे लवणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलवणयिता लवणयितारौ लवणयितारः
मध्यमलवणयितासि लवणयितास्थः लवणयितास्थ
उत्तमलवणयितास्मि लवणयितास्वः लवणयितास्मः

कृदन्त

क्त
लवणित m. n. लवणिता f.

क्तवतु
लवणितवत् m. n. लवणितवती f.

शतृ
लवणयत् m. n. लवणयन्ती f.

शानच् कर्मणि
लवण्यमान m. n. लवण्यमाना f.

लुडादेश पर
लवणयिष्यत् m. n. लवणयिष्यन्ती f.

लुडादेश आत्म
लवणयिष्यमाण m. n. लवणयिष्यमाणा f.

तव्य
लवणयितव्य m. n. लवणयितव्या f.

यत्
लवण्य m. n. लवण्या f.

अनीयर्
लवणनीय m. n. लवणनीया f.

अव्यय

तुमुन्
लवणयितुम्

क्त्वा
लवणयित्वा

लिट्
लवणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria