Declension table of ?lavaṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativelavaṇayiṣyantī lavaṇayiṣyantyau lavaṇayiṣyantyaḥ
Vocativelavaṇayiṣyanti lavaṇayiṣyantyau lavaṇayiṣyantyaḥ
Accusativelavaṇayiṣyantīm lavaṇayiṣyantyau lavaṇayiṣyantīḥ
Instrumentallavaṇayiṣyantyā lavaṇayiṣyantībhyām lavaṇayiṣyantībhiḥ
Dativelavaṇayiṣyantyai lavaṇayiṣyantībhyām lavaṇayiṣyantībhyaḥ
Ablativelavaṇayiṣyantyāḥ lavaṇayiṣyantībhyām lavaṇayiṣyantībhyaḥ
Genitivelavaṇayiṣyantyāḥ lavaṇayiṣyantyoḥ lavaṇayiṣyantīnām
Locativelavaṇayiṣyantyām lavaṇayiṣyantyoḥ lavaṇayiṣyantīṣu

Compound lavaṇayiṣyanti - lavaṇayiṣyantī -

Adverb -lavaṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria