Declension table of ?lavaṇitā

Deva

FeminineSingularDualPlural
Nominativelavaṇitā lavaṇite lavaṇitāḥ
Vocativelavaṇite lavaṇite lavaṇitāḥ
Accusativelavaṇitām lavaṇite lavaṇitāḥ
Instrumentallavaṇitayā lavaṇitābhyām lavaṇitābhiḥ
Dativelavaṇitāyai lavaṇitābhyām lavaṇitābhyaḥ
Ablativelavaṇitāyāḥ lavaṇitābhyām lavaṇitābhyaḥ
Genitivelavaṇitāyāḥ lavaṇitayoḥ lavaṇitānām
Locativelavaṇitāyām lavaṇitayoḥ lavaṇitāsu

Adverb -lavaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria