Declension table of ?lavaṇitavatī

Deva

FeminineSingularDualPlural
Nominativelavaṇitavatī lavaṇitavatyau lavaṇitavatyaḥ
Vocativelavaṇitavati lavaṇitavatyau lavaṇitavatyaḥ
Accusativelavaṇitavatīm lavaṇitavatyau lavaṇitavatīḥ
Instrumentallavaṇitavatyā lavaṇitavatībhyām lavaṇitavatībhiḥ
Dativelavaṇitavatyai lavaṇitavatībhyām lavaṇitavatībhyaḥ
Ablativelavaṇitavatyāḥ lavaṇitavatībhyām lavaṇitavatībhyaḥ
Genitivelavaṇitavatyāḥ lavaṇitavatyoḥ lavaṇitavatīnām
Locativelavaṇitavatyām lavaṇitavatyoḥ lavaṇitavatīṣu

Compound lavaṇitavati - lavaṇitavatī -

Adverb -lavaṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria