Declension table of ?lavaṇyamāna

Deva

NeuterSingularDualPlural
Nominativelavaṇyamānam lavaṇyamāne lavaṇyamānāni
Vocativelavaṇyamāna lavaṇyamāne lavaṇyamānāni
Accusativelavaṇyamānam lavaṇyamāne lavaṇyamānāni
Instrumentallavaṇyamānena lavaṇyamānābhyām lavaṇyamānaiḥ
Dativelavaṇyamānāya lavaṇyamānābhyām lavaṇyamānebhyaḥ
Ablativelavaṇyamānāt lavaṇyamānābhyām lavaṇyamānebhyaḥ
Genitivelavaṇyamānasya lavaṇyamānayoḥ lavaṇyamānānām
Locativelavaṇyamāne lavaṇyamānayoḥ lavaṇyamāneṣu

Compound lavaṇyamāna -

Adverb -lavaṇyamānam -lavaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria