Conjugation tables of kuha

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkuhaye kuhayāvahe kuhayāmahe
Secondkuhayase kuhayethe kuhayadhve
Thirdkuhayate kuhayete kuhayante


PassiveSingularDualPlural
Firstkuhye kuhyāvahe kuhyāmahe
Secondkuhyase kuhyethe kuhyadhve
Thirdkuhyate kuhyete kuhyante


Imperfect

MiddleSingularDualPlural
Firstakuhaye akuhayāvahi akuhayāmahi
Secondakuhayathāḥ akuhayethām akuhayadhvam
Thirdakuhayata akuhayetām akuhayanta


PassiveSingularDualPlural
Firstakuhye akuhyāvahi akuhyāmahi
Secondakuhyathāḥ akuhyethām akuhyadhvam
Thirdakuhyata akuhyetām akuhyanta


Optative

MiddleSingularDualPlural
Firstkuhayeya kuhayevahi kuhayemahi
Secondkuhayethāḥ kuhayeyāthām kuhayedhvam
Thirdkuhayeta kuhayeyātām kuhayeran


PassiveSingularDualPlural
Firstkuhyeya kuhyevahi kuhyemahi
Secondkuhyethāḥ kuhyeyāthām kuhyedhvam
Thirdkuhyeta kuhyeyātām kuhyeran


Imperative

MiddleSingularDualPlural
Firstkuhayai kuhayāvahai kuhayāmahai
Secondkuhayasva kuhayethām kuhayadhvam
Thirdkuhayatām kuhayetām kuhayantām


PassiveSingularDualPlural
Firstkuhyai kuhyāvahai kuhyāmahai
Secondkuhyasva kuhyethām kuhyadhvam
Thirdkuhyatām kuhyetām kuhyantām


Future

ActiveSingularDualPlural
Firstkuhayiṣyāmi kuhayiṣyāvaḥ kuhayiṣyāmaḥ
Secondkuhayiṣyasi kuhayiṣyathaḥ kuhayiṣyatha
Thirdkuhayiṣyati kuhayiṣyataḥ kuhayiṣyanti


MiddleSingularDualPlural
Firstkuhayiṣye kuhayiṣyāvahe kuhayiṣyāmahe
Secondkuhayiṣyase kuhayiṣyethe kuhayiṣyadhve
Thirdkuhayiṣyate kuhayiṣyete kuhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuhayitāsmi kuhayitāsvaḥ kuhayitāsmaḥ
Secondkuhayitāsi kuhayitāsthaḥ kuhayitāstha
Thirdkuhayitā kuhayitārau kuhayitāraḥ

Participles

Past Passive Participle
kuhita m. n. kuhitā f.

Past Active Participle
kuhitavat m. n. kuhitavatī f.

Present Middle Participle
kuhayamāna m. n. kuhayamānā f.

Present Passive Participle
kuhyamāna m. n. kuhyamānā f.

Future Active Participle
kuhayiṣyat m. n. kuhayiṣyantī f.

Future Middle Participle
kuhayiṣyamāṇa m. n. kuhayiṣyamāṇā f.

Future Passive Participle
kuhayitavya m. n. kuhayitavyā f.

Future Passive Participle
kuhya m. n. kuhyā f.

Future Passive Participle
kohanīya m. n. kohanīyā f.

Indeclinable forms

Infinitive
kuhayitum

Absolutive
kuhayitvā

Periphrastic Perfect
kuhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria