Declension table of kuhayitavya

Deva

MasculineSingularDualPlural
Nominativekuhayitavyaḥ kuhayitavyau kuhayitavyāḥ
Vocativekuhayitavya kuhayitavyau kuhayitavyāḥ
Accusativekuhayitavyam kuhayitavyau kuhayitavyān
Instrumentalkuhayitavyena kuhayitavyābhyām kuhayitavyaiḥ
Dativekuhayitavyāya kuhayitavyābhyām kuhayitavyebhyaḥ
Ablativekuhayitavyāt kuhayitavyābhyām kuhayitavyebhyaḥ
Genitivekuhayitavyasya kuhayitavyayoḥ kuhayitavyānām
Locativekuhayitavye kuhayitavyayoḥ kuhayitavyeṣu

Compound kuhayitavya -

Adverb -kuhayitavyam -kuhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria