Declension table of ?kuhayiṣyat

Deva

MasculineSingularDualPlural
Nominativekuhayiṣyan kuhayiṣyantau kuhayiṣyantaḥ
Vocativekuhayiṣyan kuhayiṣyantau kuhayiṣyantaḥ
Accusativekuhayiṣyantam kuhayiṣyantau kuhayiṣyataḥ
Instrumentalkuhayiṣyatā kuhayiṣyadbhyām kuhayiṣyadbhiḥ
Dativekuhayiṣyate kuhayiṣyadbhyām kuhayiṣyadbhyaḥ
Ablativekuhayiṣyataḥ kuhayiṣyadbhyām kuhayiṣyadbhyaḥ
Genitivekuhayiṣyataḥ kuhayiṣyatoḥ kuhayiṣyatām
Locativekuhayiṣyati kuhayiṣyatoḥ kuhayiṣyatsu

Compound kuhayiṣyat -

Adverb -kuhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria