Declension table of ?kuhitavatī

Deva

FeminineSingularDualPlural
Nominativekuhitavatī kuhitavatyau kuhitavatyaḥ
Vocativekuhitavati kuhitavatyau kuhitavatyaḥ
Accusativekuhitavatīm kuhitavatyau kuhitavatīḥ
Instrumentalkuhitavatyā kuhitavatībhyām kuhitavatībhiḥ
Dativekuhitavatyai kuhitavatībhyām kuhitavatībhyaḥ
Ablativekuhitavatyāḥ kuhitavatībhyām kuhitavatībhyaḥ
Genitivekuhitavatyāḥ kuhitavatyoḥ kuhitavatīnām
Locativekuhitavatyām kuhitavatyoḥ kuhitavatīṣu

Compound kuhitavati - kuhitavatī -

Adverb -kuhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria