Declension table of kuhayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuhayiṣyantī | kuhayiṣyantyau | kuhayiṣyantyaḥ |
Vocative | kuhayiṣyanti | kuhayiṣyantyau | kuhayiṣyantyaḥ |
Accusative | kuhayiṣyantīm | kuhayiṣyantyau | kuhayiṣyantīḥ |
Instrumental | kuhayiṣyantyā | kuhayiṣyantībhyām | kuhayiṣyantībhiḥ |
Dative | kuhayiṣyantyai | kuhayiṣyantībhyām | kuhayiṣyantībhyaḥ |
Ablative | kuhayiṣyantyāḥ | kuhayiṣyantībhyām | kuhayiṣyantībhyaḥ |
Genitive | kuhayiṣyantyāḥ | kuhayiṣyantyoḥ | kuhayiṣyantīnām |
Locative | kuhayiṣyantyām | kuhayiṣyantyoḥ | kuhayiṣyantīṣu |