Declension table of ?kuhita

Deva

NeuterSingularDualPlural
Nominativekuhitam kuhite kuhitāni
Vocativekuhita kuhite kuhitāni
Accusativekuhitam kuhite kuhitāni
Instrumentalkuhitena kuhitābhyām kuhitaiḥ
Dativekuhitāya kuhitābhyām kuhitebhyaḥ
Ablativekuhitāt kuhitābhyām kuhitebhyaḥ
Genitivekuhitasya kuhitayoḥ kuhitānām
Locativekuhite kuhitayoḥ kuhiteṣu

Compound kuhita -

Adverb -kuhitam -kuhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria