Declension table of ?kuhitavat

Deva

MasculineSingularDualPlural
Nominativekuhitavān kuhitavantau kuhitavantaḥ
Vocativekuhitavan kuhitavantau kuhitavantaḥ
Accusativekuhitavantam kuhitavantau kuhitavataḥ
Instrumentalkuhitavatā kuhitavadbhyām kuhitavadbhiḥ
Dativekuhitavate kuhitavadbhyām kuhitavadbhyaḥ
Ablativekuhitavataḥ kuhitavadbhyām kuhitavadbhyaḥ
Genitivekuhitavataḥ kuhitavatoḥ kuhitavatām
Locativekuhitavati kuhitavatoḥ kuhitavatsu

Compound kuhitavat -

Adverb -kuhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria