Declension table of kuhitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuhitavān | kuhitavantau | kuhitavantaḥ |
Vocative | kuhitavan | kuhitavantau | kuhitavantaḥ |
Accusative | kuhitavantam | kuhitavantau | kuhitavataḥ |
Instrumental | kuhitavatā | kuhitavadbhyām | kuhitavadbhiḥ |
Dative | kuhitavate | kuhitavadbhyām | kuhitavadbhyaḥ |
Ablative | kuhitavataḥ | kuhitavadbhyām | kuhitavadbhyaḥ |
Genitive | kuhitavataḥ | kuhitavatoḥ | kuhitavatām |
Locative | kuhitavati | kuhitavatoḥ | kuhitavatsu |