Declension table of ?kuhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekuhayiṣyamāṇam kuhayiṣyamāṇe kuhayiṣyamāṇāni
Vocativekuhayiṣyamāṇa kuhayiṣyamāṇe kuhayiṣyamāṇāni
Accusativekuhayiṣyamāṇam kuhayiṣyamāṇe kuhayiṣyamāṇāni
Instrumentalkuhayiṣyamāṇena kuhayiṣyamāṇābhyām kuhayiṣyamāṇaiḥ
Dativekuhayiṣyamāṇāya kuhayiṣyamāṇābhyām kuhayiṣyamāṇebhyaḥ
Ablativekuhayiṣyamāṇāt kuhayiṣyamāṇābhyām kuhayiṣyamāṇebhyaḥ
Genitivekuhayiṣyamāṇasya kuhayiṣyamāṇayoḥ kuhayiṣyamāṇānām
Locativekuhayiṣyamāṇe kuhayiṣyamāṇayoḥ kuhayiṣyamāṇeṣu

Compound kuhayiṣyamāṇa -

Adverb -kuhayiṣyamāṇam -kuhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria