Declension table of ?kuhita

Deva

MasculineSingularDualPlural
Nominativekuhitaḥ kuhitau kuhitāḥ
Vocativekuhita kuhitau kuhitāḥ
Accusativekuhitam kuhitau kuhitān
Instrumentalkuhitena kuhitābhyām kuhitaiḥ kuhitebhiḥ
Dativekuhitāya kuhitābhyām kuhitebhyaḥ
Ablativekuhitāt kuhitābhyām kuhitebhyaḥ
Genitivekuhitasya kuhitayoḥ kuhitānām
Locativekuhite kuhitayoḥ kuhiteṣu

Compound kuhita -

Adverb -kuhitam -kuhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria