Conjugation tables of kavi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkavīyāmi kavīyāvaḥ kavīyāmaḥ
Secondkavīyasi kavīyathaḥ kavīyatha
Thirdkavīyati kavīyataḥ kavīyanti


Imperfect

ActiveSingularDualPlural
Firstakavīyam akavīyāva akavīyāma
Secondakavīyaḥ akavīyatam akavīyata
Thirdakavīyat akavīyatām akavīyan


Optative

ActiveSingularDualPlural
Firstkavīyeyam kavīyeva kavīyema
Secondkavīyeḥ kavīyetam kavīyeta
Thirdkavīyet kavīyetām kavīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstkavīyāni kavīyāva kavīyāma
Secondkavīya kavīyatam kavīyata
Thirdkavīyatu kavīyatām kavīyantu


Future

ActiveSingularDualPlural
Firstkavīyiṣyāmi kavīyiṣyāvaḥ kavīyiṣyāmaḥ
Secondkavīyiṣyasi kavīyiṣyathaḥ kavīyiṣyatha
Thirdkavīyiṣyati kavīyiṣyataḥ kavīyiṣyanti


MiddleSingularDualPlural
Firstkavīyiṣye kavīyiṣyāvahe kavīyiṣyāmahe
Secondkavīyiṣyase kavīyiṣyethe kavīyiṣyadhve
Thirdkavīyiṣyate kavīyiṣyete kavīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkavīyitāsmi kavīyitāsvaḥ kavīyitāsmaḥ
Secondkavīyitāsi kavīyitāsthaḥ kavīyitāstha
Thirdkavīyitā kavīyitārau kavīyitāraḥ

Participles

Past Passive Participle
kavita m. n. kavitā f.

Past Active Participle
kavitavat m. n. kavitavatī f.

Present Active Participle
kavīyat m. n. kavīyantī f.

Future Active Participle
kavīyiṣyat m. n. kavīyiṣyantī f.

Future Middle Participle
kavīyiṣyamāṇa m. n. kavīyiṣyamāṇā f.

Future Passive Participle
kavīyitavya m. n. kavīyitavyā f.

Indeclinable forms

Infinitive
kavīyitum

Absolutive
kavīyitvā

Periphrastic Perfect
kavīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria