Declension table of ?kavitavat

Deva

NeuterSingularDualPlural
Nominativekavitavat kavitavantī kavitavatī kavitavanti
Vocativekavitavat kavitavantī kavitavatī kavitavanti
Accusativekavitavat kavitavantī kavitavatī kavitavanti
Instrumentalkavitavatā kavitavadbhyām kavitavadbhiḥ
Dativekavitavate kavitavadbhyām kavitavadbhyaḥ
Ablativekavitavataḥ kavitavadbhyām kavitavadbhyaḥ
Genitivekavitavataḥ kavitavatoḥ kavitavatām
Locativekavitavati kavitavatoḥ kavitavatsu

Adverb -kavitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria