Declension table of ?kavita

Deva

MasculineSingularDualPlural
Nominativekavitaḥ kavitau kavitāḥ
Vocativekavita kavitau kavitāḥ
Accusativekavitam kavitau kavitān
Instrumentalkavitena kavitābhyām kavitaiḥ kavitebhiḥ
Dativekavitāya kavitābhyām kavitebhyaḥ
Ablativekavitāt kavitābhyām kavitebhyaḥ
Genitivekavitasya kavitayoḥ kavitānām
Locativekavite kavitayoḥ kaviteṣu

Compound kavita -

Adverb -kavitam -kavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria