तिङन्तावली कवि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकवीयति कवीयतः कवीयन्ति
मध्यमकवीयसि कवीयथः कवीयथ
उत्तमकवीयामि कवीयावः कवीयामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकवीयत् अकवीयताम् अकवीयन्
मध्यमअकवीयः अकवीयतम् अकवीयत
उत्तमअकवीयम् अकवीयाव अकवीयाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकवीयेत् कवीयेताम् कवीयेयुः
मध्यमकवीयेः कवीयेतम् कवीयेत
उत्तमकवीयेयम् कवीयेव कवीयेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमकवीयतु कवीयताम् कवीयन्तु
मध्यमकवीय कवीयतम् कवीयत
उत्तमकवीयानि कवीयाव कवीयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमकवीयिष्यति कवीयिष्यतः कवीयिष्यन्ति
मध्यमकवीयिष्यसि कवीयिष्यथः कवीयिष्यथ
उत्तमकवीयिष्यामि कवीयिष्यावः कवीयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकवीयिष्यते कवीयिष्येते कवीयिष्यन्ते
मध्यमकवीयिष्यसे कवीयिष्येथे कवीयिष्यध्वे
उत्तमकवीयिष्ये कवीयिष्यावहे कवीयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकवीयिता कवीयितारौ कवीयितारः
मध्यमकवीयितासि कवीयितास्थः कवीयितास्थ
उत्तमकवीयितास्मि कवीयितास्वः कवीयितास्मः

कृदन्त

क्त
कवित m. n. कविता f.

क्तवतु
कवितवत् m. n. कवितवती f.

शतृ
कवीयत् m. n. कवीयन्ती f.

लुडादेश पर
कवीयिष्यत् m. n. कवीयिष्यन्ती f.

लुडादेश आत्म
कवीयिष्यमाण m. n. कवीयिष्यमाणा f.

तव्य
कवीयितव्य m. n. कवीयितव्या f.

अव्यय

तुमुन्
कवीयितुम्

क्त्वा
कवीयित्वा

लिट्
कवीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria