Declension table of ?kavīyiṣyat

Deva

MasculineSingularDualPlural
Nominativekavīyiṣyan kavīyiṣyantau kavīyiṣyantaḥ
Vocativekavīyiṣyan kavīyiṣyantau kavīyiṣyantaḥ
Accusativekavīyiṣyantam kavīyiṣyantau kavīyiṣyataḥ
Instrumentalkavīyiṣyatā kavīyiṣyadbhyām kavīyiṣyadbhiḥ
Dativekavīyiṣyate kavīyiṣyadbhyām kavīyiṣyadbhyaḥ
Ablativekavīyiṣyataḥ kavīyiṣyadbhyām kavīyiṣyadbhyaḥ
Genitivekavīyiṣyataḥ kavīyiṣyatoḥ kavīyiṣyatām
Locativekavīyiṣyati kavīyiṣyatoḥ kavīyiṣyatsu

Compound kavīyiṣyat -

Adverb -kavīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria