Declension table of ?kavīyitavya

Deva

NeuterSingularDualPlural
Nominativekavīyitavyam kavīyitavye kavīyitavyāni
Vocativekavīyitavya kavīyitavye kavīyitavyāni
Accusativekavīyitavyam kavīyitavye kavīyitavyāni
Instrumentalkavīyitavyena kavīyitavyābhyām kavīyitavyaiḥ
Dativekavīyitavyāya kavīyitavyābhyām kavīyitavyebhyaḥ
Ablativekavīyitavyāt kavīyitavyābhyām kavīyitavyebhyaḥ
Genitivekavīyitavyasya kavīyitavyayoḥ kavīyitavyānām
Locativekavīyitavye kavīyitavyayoḥ kavīyitavyeṣu

Compound kavīyitavya -

Adverb -kavīyitavyam -kavīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria