Declension table of ?kavīyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekavīyiṣyamāṇam kavīyiṣyamāṇe kavīyiṣyamāṇāni
Vocativekavīyiṣyamāṇa kavīyiṣyamāṇe kavīyiṣyamāṇāni
Accusativekavīyiṣyamāṇam kavīyiṣyamāṇe kavīyiṣyamāṇāni
Instrumentalkavīyiṣyamāṇena kavīyiṣyamāṇābhyām kavīyiṣyamāṇaiḥ
Dativekavīyiṣyamāṇāya kavīyiṣyamāṇābhyām kavīyiṣyamāṇebhyaḥ
Ablativekavīyiṣyamāṇāt kavīyiṣyamāṇābhyām kavīyiṣyamāṇebhyaḥ
Genitivekavīyiṣyamāṇasya kavīyiṣyamāṇayoḥ kavīyiṣyamāṇānām
Locativekavīyiṣyamāṇe kavīyiṣyamāṇayoḥ kavīyiṣyamāṇeṣu

Compound kavīyiṣyamāṇa -

Adverb -kavīyiṣyamāṇam -kavīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria