Declension table of ?kavitavatī

Deva

FeminineSingularDualPlural
Nominativekavitavatī kavitavatyau kavitavatyaḥ
Vocativekavitavati kavitavatyau kavitavatyaḥ
Accusativekavitavatīm kavitavatyau kavitavatīḥ
Instrumentalkavitavatyā kavitavatībhyām kavitavatībhiḥ
Dativekavitavatyai kavitavatībhyām kavitavatībhyaḥ
Ablativekavitavatyāḥ kavitavatībhyām kavitavatībhyaḥ
Genitivekavitavatyāḥ kavitavatyoḥ kavitavatīnām
Locativekavitavatyām kavitavatyoḥ kavitavatīṣu

Compound kavitavati - kavitavatī -

Adverb -kavitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria