Declension table of ?kavīyitavyā

Deva

FeminineSingularDualPlural
Nominativekavīyitavyā kavīyitavye kavīyitavyāḥ
Vocativekavīyitavye kavīyitavye kavīyitavyāḥ
Accusativekavīyitavyām kavīyitavye kavīyitavyāḥ
Instrumentalkavīyitavyayā kavīyitavyābhyām kavīyitavyābhiḥ
Dativekavīyitavyāyai kavīyitavyābhyām kavīyitavyābhyaḥ
Ablativekavīyitavyāyāḥ kavīyitavyābhyām kavīyitavyābhyaḥ
Genitivekavīyitavyāyāḥ kavīyitavyayoḥ kavīyitavyānām
Locativekavīyitavyāyām kavīyitavyayoḥ kavīyitavyāsu

Adverb -kavīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria