Conjugation tables of kṣud

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣuṇadmi kṣundvaḥ kṣundmaḥ
Secondkṣuṇatsi kṣuntthaḥ kṣunttha
Thirdkṣuṇatti kṣunttaḥ kṣundanti


MiddleSingularDualPlural
Firstkṣunde kṣundvahe kṣundmahe
Secondkṣuntse kṣundāthe kṣunddhve
Thirdkṣuntte kṣundāte kṣundate


PassiveSingularDualPlural
Firstkṣudye kṣudyāvahe kṣudyāmahe
Secondkṣudyase kṣudyethe kṣudyadhve
Thirdkṣudyate kṣudyete kṣudyante


Imperfect

ActiveSingularDualPlural
Firstakṣuṇadam akṣundva akṣundma
Secondakṣuṇaḥ akṣuṇat akṣunttam akṣuntta
Thirdakṣuṇat akṣunttām akṣundan


MiddleSingularDualPlural
Firstakṣundi akṣundvahi akṣundmahi
Secondakṣuntthāḥ akṣundāthām akṣunddhvam
Thirdakṣuntta akṣundātām akṣundata


PassiveSingularDualPlural
Firstakṣudye akṣudyāvahi akṣudyāmahi
Secondakṣudyathāḥ akṣudyethām akṣudyadhvam
Thirdakṣudyata akṣudyetām akṣudyanta


Optative

ActiveSingularDualPlural
Firstkṣundyām kṣundyāva kṣundyāma
Secondkṣundyāḥ kṣundyātam kṣundyāta
Thirdkṣundyāt kṣundyātām kṣundyuḥ


MiddleSingularDualPlural
Firstkṣundīya kṣundīvahi kṣundīmahi
Secondkṣundīthāḥ kṣundīyāthām kṣundīdhvam
Thirdkṣundīta kṣundīyātām kṣundīran


PassiveSingularDualPlural
Firstkṣudyeya kṣudyevahi kṣudyemahi
Secondkṣudyethāḥ kṣudyeyāthām kṣudyedhvam
Thirdkṣudyeta kṣudyeyātām kṣudyeran


Imperative

ActiveSingularDualPlural
Firstkṣuṇadāni kṣuṇadāva kṣuṇadāma
Secondkṣunddhi kṣunttam kṣuntta
Thirdkṣuṇattu kṣunttām kṣundantu


MiddleSingularDualPlural
Firstkṣuṇadai kṣuṇadāvahai kṣuṇadāmahai
Secondkṣuntsva kṣundāthām kṣunddhvam
Thirdkṣunttām kṣundātām kṣundatām


PassiveSingularDualPlural
Firstkṣudyai kṣudyāvahai kṣudyāmahai
Secondkṣudyasva kṣudyethām kṣudyadhvam
Thirdkṣudyatām kṣudyetām kṣudyantām


Future

ActiveSingularDualPlural
Firstkṣotsyāmi kṣotsyāvaḥ kṣotsyāmaḥ
Secondkṣotsyasi kṣotsyathaḥ kṣotsyatha
Thirdkṣotsyati kṣotsyataḥ kṣotsyanti


MiddleSingularDualPlural
Firstkṣotsye kṣotsyāvahe kṣotsyāmahe
Secondkṣotsyase kṣotsyethe kṣotsyadhve
Thirdkṣotsyate kṣotsyete kṣotsyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣottāsmi kṣottāsvaḥ kṣottāsmaḥ
Secondkṣottāsi kṣottāsthaḥ kṣottāstha
Thirdkṣottā kṣottārau kṣottāraḥ


Perfect

ActiveSingularDualPlural
Firstcukṣoda cukṣudiva cukṣudima
Secondcukṣoditha cukṣudathuḥ cukṣuda
Thirdcukṣoda cukṣudatuḥ cukṣuduḥ


MiddleSingularDualPlural
Firstcukṣude cukṣudivahe cukṣudimahe
Secondcukṣudiṣe cukṣudāthe cukṣudidhve
Thirdcukṣude cukṣudāte cukṣudire


Benedictive

ActiveSingularDualPlural
Firstkṣudyāsam kṣudyāsva kṣudyāsma
Secondkṣudyāḥ kṣudyāstam kṣudyāsta
Thirdkṣudyāt kṣudyāstām kṣudyāsuḥ

Participles

Past Passive Participle
kṣuṇṇa m. n. kṣuṇṇā f.

Past Active Participle
kṣuṇṇavat m. n. kṣuṇṇavatī f.

Present Active Participle
kṣundat m. n. kṣundatī f.

Present Middle Participle
kṣundāna m. n. kṣundānā f.

Present Passive Participle
kṣudyamāna m. n. kṣudyamānā f.

Future Active Participle
kṣotsyat m. n. kṣotsyantī f.

Future Middle Participle
kṣotsyamāna m. n. kṣotsyamānā f.

Future Passive Participle
kṣottavya m. n. kṣottavyā f.

Future Passive Participle
kṣodya m. n. kṣodyā f.

Future Passive Participle
kṣodanīya m. n. kṣodanīyā f.

Perfect Active Participle
cukṣudvas m. n. cukṣuduṣī f.

Perfect Middle Participle
cukṣudāna m. n. cukṣudānā f.

Indeclinable forms

Infinitive
kṣottum

Absolutive
kṣuttvā

Absolutive
-kṣudya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria