Declension table of ?kṣudyamāna

Deva

NeuterSingularDualPlural
Nominativekṣudyamānam kṣudyamāne kṣudyamānāni
Vocativekṣudyamāna kṣudyamāne kṣudyamānāni
Accusativekṣudyamānam kṣudyamāne kṣudyamānāni
Instrumentalkṣudyamānena kṣudyamānābhyām kṣudyamānaiḥ
Dativekṣudyamānāya kṣudyamānābhyām kṣudyamānebhyaḥ
Ablativekṣudyamānāt kṣudyamānābhyām kṣudyamānebhyaḥ
Genitivekṣudyamānasya kṣudyamānayoḥ kṣudyamānānām
Locativekṣudyamāne kṣudyamānayoḥ kṣudyamāneṣu

Compound kṣudyamāna -

Adverb -kṣudyamānam -kṣudyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria