Declension table of ?kṣottavya

Deva

MasculineSingularDualPlural
Nominativekṣottavyaḥ kṣottavyau kṣottavyāḥ
Vocativekṣottavya kṣottavyau kṣottavyāḥ
Accusativekṣottavyam kṣottavyau kṣottavyān
Instrumentalkṣottavyena kṣottavyābhyām kṣottavyaiḥ kṣottavyebhiḥ
Dativekṣottavyāya kṣottavyābhyām kṣottavyebhyaḥ
Ablativekṣottavyāt kṣottavyābhyām kṣottavyebhyaḥ
Genitivekṣottavyasya kṣottavyayoḥ kṣottavyānām
Locativekṣottavye kṣottavyayoḥ kṣottavyeṣu

Compound kṣottavya -

Adverb -kṣottavyam -kṣottavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria