Declension table of ?cukṣudvas

Deva

NeuterSingularDualPlural
Nominativecukṣudvat cukṣuduṣī cukṣudvāṃsi
Vocativecukṣudvat cukṣuduṣī cukṣudvāṃsi
Accusativecukṣudvat cukṣuduṣī cukṣudvāṃsi
Instrumentalcukṣuduṣā cukṣudvadbhyām cukṣudvadbhiḥ
Dativecukṣuduṣe cukṣudvadbhyām cukṣudvadbhyaḥ
Ablativecukṣuduṣaḥ cukṣudvadbhyām cukṣudvadbhyaḥ
Genitivecukṣuduṣaḥ cukṣuduṣoḥ cukṣuduṣām
Locativecukṣuduṣi cukṣuduṣoḥ cukṣudvatsu

Compound cukṣudvat -

Adverb -cukṣudvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria