Declension table of ?kṣuṇṇā

Deva

FeminineSingularDualPlural
Nominativekṣuṇṇā kṣuṇṇe kṣuṇṇāḥ
Vocativekṣuṇṇe kṣuṇṇe kṣuṇṇāḥ
Accusativekṣuṇṇām kṣuṇṇe kṣuṇṇāḥ
Instrumentalkṣuṇṇayā kṣuṇṇābhyām kṣuṇṇābhiḥ
Dativekṣuṇṇāyai kṣuṇṇābhyām kṣuṇṇābhyaḥ
Ablativekṣuṇṇāyāḥ kṣuṇṇābhyām kṣuṇṇābhyaḥ
Genitivekṣuṇṇāyāḥ kṣuṇṇayoḥ kṣuṇṇānām
Locativekṣuṇṇāyām kṣuṇṇayoḥ kṣuṇṇāsu

Adverb -kṣuṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria