Declension table of ?kṣundāna

Deva

NeuterSingularDualPlural
Nominativekṣundānam kṣundāne kṣundānāni
Vocativekṣundāna kṣundāne kṣundānāni
Accusativekṣundānam kṣundāne kṣundānāni
Instrumentalkṣundānena kṣundānābhyām kṣundānaiḥ
Dativekṣundānāya kṣundānābhyām kṣundānebhyaḥ
Ablativekṣundānāt kṣundānābhyām kṣundānebhyaḥ
Genitivekṣundānasya kṣundānayoḥ kṣundānānām
Locativekṣundāne kṣundānayoḥ kṣundāneṣu

Compound kṣundāna -

Adverb -kṣundānam -kṣundānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria