Declension table of ?kṣuṇṇavat

Deva

NeuterSingularDualPlural
Nominativekṣuṇṇavat kṣuṇṇavantī kṣuṇṇavatī kṣuṇṇavanti
Vocativekṣuṇṇavat kṣuṇṇavantī kṣuṇṇavatī kṣuṇṇavanti
Accusativekṣuṇṇavat kṣuṇṇavantī kṣuṇṇavatī kṣuṇṇavanti
Instrumentalkṣuṇṇavatā kṣuṇṇavadbhyām kṣuṇṇavadbhiḥ
Dativekṣuṇṇavate kṣuṇṇavadbhyām kṣuṇṇavadbhyaḥ
Ablativekṣuṇṇavataḥ kṣuṇṇavadbhyām kṣuṇṇavadbhyaḥ
Genitivekṣuṇṇavataḥ kṣuṇṇavatoḥ kṣuṇṇavatām
Locativekṣuṇṇavati kṣuṇṇavatoḥ kṣuṇṇavatsu

Adverb -kṣuṇṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria