Declension table of ?kṣuṇṇavatī

Deva

FeminineSingularDualPlural
Nominativekṣuṇṇavatī kṣuṇṇavatyau kṣuṇṇavatyaḥ
Vocativekṣuṇṇavati kṣuṇṇavatyau kṣuṇṇavatyaḥ
Accusativekṣuṇṇavatīm kṣuṇṇavatyau kṣuṇṇavatīḥ
Instrumentalkṣuṇṇavatyā kṣuṇṇavatībhyām kṣuṇṇavatībhiḥ
Dativekṣuṇṇavatyai kṣuṇṇavatībhyām kṣuṇṇavatībhyaḥ
Ablativekṣuṇṇavatyāḥ kṣuṇṇavatībhyām kṣuṇṇavatībhyaḥ
Genitivekṣuṇṇavatyāḥ kṣuṇṇavatyoḥ kṣuṇṇavatīnām
Locativekṣuṇṇavatyām kṣuṇṇavatyoḥ kṣuṇṇavatīṣu

Compound kṣuṇṇavati - kṣuṇṇavatī -

Adverb -kṣuṇṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria