Conjugation tables of kṣud

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣodāmi kṣodāvaḥ kṣodāmaḥ
Secondkṣodasi kṣodathaḥ kṣodatha
Thirdkṣodati kṣodataḥ kṣodanti


MiddleSingularDualPlural
Firstkṣode kṣodāvahe kṣodāmahe
Secondkṣodase kṣodethe kṣodadhve
Thirdkṣodate kṣodete kṣodante


PassiveSingularDualPlural
Firstkṣudye kṣudyāvahe kṣudyāmahe
Secondkṣudyase kṣudyethe kṣudyadhve
Thirdkṣudyate kṣudyete kṣudyante


Imperfect

ActiveSingularDualPlural
Firstakṣodam akṣodāva akṣodāma
Secondakṣodaḥ akṣodatam akṣodata
Thirdakṣodat akṣodatām akṣodan


MiddleSingularDualPlural
Firstakṣode akṣodāvahi akṣodāmahi
Secondakṣodathāḥ akṣodethām akṣodadhvam
Thirdakṣodata akṣodetām akṣodanta


PassiveSingularDualPlural
Firstakṣudye akṣudyāvahi akṣudyāmahi
Secondakṣudyathāḥ akṣudyethām akṣudyadhvam
Thirdakṣudyata akṣudyetām akṣudyanta


Optative

ActiveSingularDualPlural
Firstkṣodeyam kṣodeva kṣodema
Secondkṣodeḥ kṣodetam kṣodeta
Thirdkṣodet kṣodetām kṣodeyuḥ


MiddleSingularDualPlural
Firstkṣodeya kṣodevahi kṣodemahi
Secondkṣodethāḥ kṣodeyāthām kṣodedhvam
Thirdkṣodeta kṣodeyātām kṣoderan


PassiveSingularDualPlural
Firstkṣudyeya kṣudyevahi kṣudyemahi
Secondkṣudyethāḥ kṣudyeyāthām kṣudyedhvam
Thirdkṣudyeta kṣudyeyātām kṣudyeran


Imperative

ActiveSingularDualPlural
Firstkṣodāni kṣodāva kṣodāma
Secondkṣoda kṣodatam kṣodata
Thirdkṣodatu kṣodatām kṣodantu


MiddleSingularDualPlural
Firstkṣodai kṣodāvahai kṣodāmahai
Secondkṣodasva kṣodethām kṣodadhvam
Thirdkṣodatām kṣodetām kṣodantām


PassiveSingularDualPlural
Firstkṣudyai kṣudyāvahai kṣudyāmahai
Secondkṣudyasva kṣudyethām kṣudyadhvam
Thirdkṣudyatām kṣudyetām kṣudyantām


Future

ActiveSingularDualPlural
Firstkṣotsyāmi kṣotsyāvaḥ kṣotsyāmaḥ
Secondkṣotsyasi kṣotsyathaḥ kṣotsyatha
Thirdkṣotsyati kṣotsyataḥ kṣotsyanti


MiddleSingularDualPlural
Firstkṣotsye kṣotsyāvahe kṣotsyāmahe
Secondkṣotsyase kṣotsyethe kṣotsyadhve
Thirdkṣotsyate kṣotsyete kṣotsyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣottāsmi kṣottāsvaḥ kṣottāsmaḥ
Secondkṣottāsi kṣottāsthaḥ kṣottāstha
Thirdkṣottā kṣottārau kṣottāraḥ


Perfect

ActiveSingularDualPlural
Firstcukṣoda cukṣudiva cukṣudima
Secondcukṣoditha cukṣudathuḥ cukṣuda
Thirdcukṣoda cukṣudatuḥ cukṣuduḥ


MiddleSingularDualPlural
Firstcukṣude cukṣudivahe cukṣudimahe
Secondcukṣudiṣe cukṣudāthe cukṣudidhve
Thirdcukṣude cukṣudāte cukṣudire


Benedictive

ActiveSingularDualPlural
Firstkṣudyāsam kṣudyāsva kṣudyāsma
Secondkṣudyāḥ kṣudyāstam kṣudyāsta
Thirdkṣudyāt kṣudyāstām kṣudyāsuḥ

Participles

Past Passive Participle
kṣuṇṇa m. n. kṣuṇṇā f.

Past Active Participle
kṣuṇṇavat m. n. kṣuṇṇavatī f.

Present Active Participle
kṣodat m. n. kṣodantī f.

Present Middle Participle
kṣodamāna m. n. kṣodamānā f.

Present Passive Participle
kṣudyamāna m. n. kṣudyamānā f.

Future Active Participle
kṣotsyat m. n. kṣotsyantī f.

Future Middle Participle
kṣotsyamāna m. n. kṣotsyamānā f.

Future Passive Participle
kṣottavya m. n. kṣottavyā f.

Future Passive Participle
kṣodya m. n. kṣodyā f.

Future Passive Participle
kṣodanīya m. n. kṣodanīyā f.

Perfect Active Participle
cukṣudvas m. n. cukṣuduṣī f.

Perfect Middle Participle
cukṣudāna m. n. cukṣudānā f.

Indeclinable forms

Infinitive
kṣottum

Absolutive
kṣuttvā

Absolutive
-kṣudya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria