Declension table of ?kṣodamāna

Deva

NeuterSingularDualPlural
Nominativekṣodamānam kṣodamāne kṣodamānāni
Vocativekṣodamāna kṣodamāne kṣodamānāni
Accusativekṣodamānam kṣodamāne kṣodamānāni
Instrumentalkṣodamānena kṣodamānābhyām kṣodamānaiḥ
Dativekṣodamānāya kṣodamānābhyām kṣodamānebhyaḥ
Ablativekṣodamānāt kṣodamānābhyām kṣodamānebhyaḥ
Genitivekṣodamānasya kṣodamānayoḥ kṣodamānānām
Locativekṣodamāne kṣodamānayoḥ kṣodamāneṣu

Compound kṣodamāna -

Adverb -kṣodamānam -kṣodamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria