Conjugation tables of jāgṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjāgarmi jāgṛvaḥ jāgṛmaḥ
Secondjāgarṣi jāgṛthaḥ jāgṛtha
Thirdjāgarti jāgṛtaḥ jāgrati


PassiveSingularDualPlural
Firstjāgarye jāgaryāvahe jāgaryāmahe
Secondjāgaryase jāgaryethe jāgaryadhve
Thirdjāgaryate jāgaryete jāgaryante


Imperfect

ActiveSingularDualPlural
Firstajāgaram ajāgṛva ajāgṛma
Secondajāgaḥ ajāgṛtam ajāgṛta
Thirdajāgaḥ ajāgṛtām ajāgruḥ


PassiveSingularDualPlural
Firstajāgarye ajāgaryāvahi ajāgaryāmahi
Secondajāgaryathāḥ ajāgaryethām ajāgaryadhvam
Thirdajāgaryata ajāgaryetām ajāgaryanta


Optative

ActiveSingularDualPlural
Firstjāgṛyām jāgṛyāva jāgṛyāma
Secondjāgṛyāḥ jāgṛyātam jāgṛyāta
Thirdjāgṛyāt jāgṛyātām jāgṛyuḥ


PassiveSingularDualPlural
Firstjāgaryeya jāgaryevahi jāgaryemahi
Secondjāgaryethāḥ jāgaryeyāthām jāgaryedhvam
Thirdjāgaryeta jāgaryeyātām jāgaryeran


Imperative

ActiveSingularDualPlural
Firstjāgarāṇi jāgarāva jāgarāma
Secondjāgṛhi jāgṛtam jāgṛta
Thirdjāgartu jāgṛtām jāgratu


PassiveSingularDualPlural
Firstjāgaryai jāgaryāvahai jāgaryāmahai
Secondjāgaryasva jāgaryethām jāgaryadhvam
Thirdjāgaryatām jāgaryetām jāgaryantām


Future

ActiveSingularDualPlural
Firstjāgariṣyāmi jāgariṣyāvaḥ jāgariṣyāmaḥ
Secondjāgariṣyasi jāgariṣyathaḥ jāgariṣyatha
Thirdjāgariṣyati jāgariṣyataḥ jāgariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjāgaritāsmi jāgaritāsvaḥ jāgaritāsmaḥ
Secondjāgaritāsi jāgaritāsthaḥ jāgaritāstha
Thirdjāgaritā jāgaritārau jāgaritāraḥ


Perfect

ActiveSingularDualPlural
Firstjāgāra jāgara jajāgra jajāgāra jāgṛva jāgariva jajāgriva jajāgṛva jāgṛma jāgarima jajāgrima jajāgṛma
Secondjāgartha jāgaritha jajāgritha jajāgṛtha jāgrathuḥ jajāgrathuḥ jāgra jajāgra
Thirdjāgāra jajāgāra jāgratuḥ jajāgratuḥ jāgruḥ jajāgruḥ


Aorist

ActiveSingularDualPlural
Firstajāgariṣam ajāgariṣva ajāgariṣma
Secondajāgarīḥ ajāgariṣṭam ajāgariṣṭa
Thirdajāgarīt ajāgariṣṭām ajāgariṣuḥ


PassiveSingularDualPlural
First
Second
Thirdajāgāri


Injunctive

ActiveSingularDualPlural
Firstjāgariṣam jāgariṣva jāgariṣma
Secondjāgarīḥ jāgariṣṭam jāgariṣṭa
Thirdjāgarīt jāgariṣṭām jāgariṣuḥ


Benedictive

ActiveSingularDualPlural
Firstjāgaryāsam jāgaryāsva jāgaryāsma
Secondjāgaryāḥ jāgaryāstam jāgaryāsta
Thirdjāgaryāt jāgaryāstām jāgaryāsuḥ

Participles

Past Passive Participle
jāgarita m. n. jāgaritā f.

Past Active Participle
jāgaritavat m. n. jāgaritavatī f.

Present Active Participle
jāgrat m. n. jāgratī f.

Present Passive Participle
jāgaryamāṇa m. n. jāgaryamāṇā f.

Future Active Participle
jāgariṣyat m. n. jāgariṣyantī f.

Future Passive Participle
jāgaritavya m. n. jāgaritavyā f.

Future Passive Participle
jāgārya m. n. jāgāryā f.

Future Passive Participle
jāgaraṇīya m. n. jāgaraṇīyā f.

Perfect Active Participle
jajāgṛvas m. n. jajāgruṣī f.

Perfect Active Participle
jāgṛvas m. n. jāgruṣī f.

Indeclinable forms

Infinitive
jāgaritum

Absolutive
jāgaritvā

Absolutive
-jāgartya

Periphrastic Perfect
jāgarām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjāgarayāmi jāgarayāvaḥ jāgarayāmaḥ
Secondjāgarayasi jāgarayathaḥ jāgarayatha
Thirdjāgarayati jāgarayataḥ jāgarayanti


MiddleSingularDualPlural
Firstjāgaraye jāgarayāvahe jāgarayāmahe
Secondjāgarayase jāgarayethe jāgarayadhve
Thirdjāgarayate jāgarayete jāgarayante


PassiveSingularDualPlural
Firstjāgarye jāgaryāvahe jāgaryāmahe
Secondjāgaryase jāgaryethe jāgaryadhve
Thirdjāgaryate jāgaryete jāgaryante


Imperfect

ActiveSingularDualPlural
Firstajāgarayam ajāgarayāva ajāgarayāma
Secondajāgarayaḥ ajāgarayatam ajāgarayata
Thirdajāgarayat ajāgarayatām ajāgarayan


MiddleSingularDualPlural
Firstajāgaraye ajāgarayāvahi ajāgarayāmahi
Secondajāgarayathāḥ ajāgarayethām ajāgarayadhvam
Thirdajāgarayata ajāgarayetām ajāgarayanta


PassiveSingularDualPlural
Firstajāgarye ajāgaryāvahi ajāgaryāmahi
Secondajāgaryathāḥ ajāgaryethām ajāgaryadhvam
Thirdajāgaryata ajāgaryetām ajāgaryanta


Optative

ActiveSingularDualPlural
Firstjāgarayeyam jāgarayeva jāgarayema
Secondjāgarayeḥ jāgarayetam jāgarayeta
Thirdjāgarayet jāgarayetām jāgarayeyuḥ


MiddleSingularDualPlural
Firstjāgarayeya jāgarayevahi jāgarayemahi
Secondjāgarayethāḥ jāgarayeyāthām jāgarayedhvam
Thirdjāgarayeta jāgarayeyātām jāgarayeran


PassiveSingularDualPlural
Firstjāgaryeya jāgaryevahi jāgaryemahi
Secondjāgaryethāḥ jāgaryeyāthām jāgaryedhvam
Thirdjāgaryeta jāgaryeyātām jāgaryeran


Imperative

ActiveSingularDualPlural
Firstjāgarayāṇi jāgarayāva jāgarayāma
Secondjāgaraya jāgarayatam jāgarayata
Thirdjāgarayatu jāgarayatām jāgarayantu


MiddleSingularDualPlural
Firstjāgarayai jāgarayāvahai jāgarayāmahai
Secondjāgarayasva jāgarayethām jāgarayadhvam
Thirdjāgarayatām jāgarayetām jāgarayantām


PassiveSingularDualPlural
Firstjāgaryai jāgaryāvahai jāgaryāmahai
Secondjāgaryasva jāgaryethām jāgaryadhvam
Thirdjāgaryatām jāgaryetām jāgaryantām


Future

ActiveSingularDualPlural
Firstjāgarayiṣyāmi jāgarayiṣyāvaḥ jāgarayiṣyāmaḥ
Secondjāgarayiṣyasi jāgarayiṣyathaḥ jāgarayiṣyatha
Thirdjāgarayiṣyati jāgarayiṣyataḥ jāgarayiṣyanti


MiddleSingularDualPlural
Firstjāgarayiṣye jāgarayiṣyāvahe jāgarayiṣyāmahe
Secondjāgarayiṣyase jāgarayiṣyethe jāgarayiṣyadhve
Thirdjāgarayiṣyate jāgarayiṣyete jāgarayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjāgarayitāsmi jāgarayitāsvaḥ jāgarayitāsmaḥ
Secondjāgarayitāsi jāgarayitāsthaḥ jāgarayitāstha
Thirdjāgarayitā jāgarayitārau jāgarayitāraḥ

Participles

Past Passive Participle
jāgarita m. n. jāgaritā f.

Past Active Participle
jāgaritavat m. n. jāgaritavatī f.

Present Active Participle
jāgarayat m. n. jāgarayantī f.

Present Middle Participle
jāgarayamāṇa m. n. jāgarayamāṇā f.

Present Passive Participle
jāgaryamāṇa m. n. jāgaryamāṇā f.

Future Active Participle
jāgarayiṣyat m. n. jāgarayiṣyantī f.

Future Middle Participle
jāgarayiṣyamāṇa m. n. jāgarayiṣyamāṇā f.

Future Passive Participle
jāgarya m. n. jāgaryā f.

Future Passive Participle
jāgaraṇīya m. n. jāgaraṇīyā f.

Future Passive Participle
jāgarayitavya m. n. jāgarayitavyā f.

Indeclinable forms

Infinitive
jāgarayitum

Absolutive
jāgarayitvā

Absolutive
-jāgarya

Periphrastic Perfect
jāgarayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria