Declension table of ?jajāgruṣī

Deva

FeminineSingularDualPlural
Nominativejajāgruṣī jajāgruṣyau jajāgruṣyaḥ
Vocativejajāgruṣi jajāgruṣyau jajāgruṣyaḥ
Accusativejajāgruṣīm jajāgruṣyau jajāgruṣīḥ
Instrumentaljajāgruṣyā jajāgruṣībhyām jajāgruṣībhiḥ
Dativejajāgruṣyai jajāgruṣībhyām jajāgruṣībhyaḥ
Ablativejajāgruṣyāḥ jajāgruṣībhyām jajāgruṣībhyaḥ
Genitivejajāgruṣyāḥ jajāgruṣyoḥ jajāgruṣīṇām
Locativejajāgruṣyām jajāgruṣyoḥ jajāgruṣīṣu

Compound jajāgruṣi - jajāgruṣī -

Adverb -jajāgruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria