Declension table of ?jāgaryamāṇā

Deva

FeminineSingularDualPlural
Nominativejāgaryamāṇā jāgaryamāṇe jāgaryamāṇāḥ
Vocativejāgaryamāṇe jāgaryamāṇe jāgaryamāṇāḥ
Accusativejāgaryamāṇām jāgaryamāṇe jāgaryamāṇāḥ
Instrumentaljāgaryamāṇayā jāgaryamāṇābhyām jāgaryamāṇābhiḥ
Dativejāgaryamāṇāyai jāgaryamāṇābhyām jāgaryamāṇābhyaḥ
Ablativejāgaryamāṇāyāḥ jāgaryamāṇābhyām jāgaryamāṇābhyaḥ
Genitivejāgaryamāṇāyāḥ jāgaryamāṇayoḥ jāgaryamāṇānām
Locativejāgaryamāṇāyām jāgaryamāṇayoḥ jāgaryamāṇāsu

Adverb -jāgaryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria