Declension table of ?jajāgṛvas

Deva

NeuterSingularDualPlural
Nominativejajāgṛvat jajāgruṣī jajāgṛvāṃsi
Vocativejajāgṛvat jajāgruṣī jajāgṛvāṃsi
Accusativejajāgṛvat jajāgruṣī jajāgṛvāṃsi
Instrumentaljajāgruṣā jajāgṛvadbhyām jajāgṛvadbhiḥ
Dativejajāgruṣe jajāgṛvadbhyām jajāgṛvadbhyaḥ
Ablativejajāgruṣaḥ jajāgṛvadbhyām jajāgṛvadbhyaḥ
Genitivejajāgruṣaḥ jajāgruṣoḥ jajāgruṣām
Locativejajāgruṣi jajāgruṣoḥ jajāgṛvatsu

Compound jajāgṛvat -

Adverb -jajāgṛvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria